Gaṇeśastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

गणेशस्तोत्रम्

gaṇeśastotram


kharvaṃ sthūlataraṃ gajendravadanaṃ lambodaraṃ sundaraṃ

vidhneśaṃ madhugandhalubdhamadhupavyālolagaṇḍasthalam|

dantodghāṭavidāritāhitajanaṃ sindūraśobhākaraṃ

vande śailasutāsutaṃ gaṇapatiṃ siddhipradaṃ kāmadam|| 1||


herambaḥ paramo devaḥ kāryasiddhividhāyakaḥ|

saibhāgyarupasampannāṃ dehi me sukhasampadam|| 2||



ekadantaṃ mahākāyaṃ lambodaraṃ gajānanam|

sarvasiddhipradātāraṃ gaṅgāputraṃ namāmyaham|| 3||



vande taṃ gaṇanāthamāryamanaghaṃ dāridrayadāvānalaṃ

śuṇḍādaṇḍavidhūyamānaśamalaṃ saṃsārasindhostarim|

yaṃ natvā surakoṭayaḥ prabhuvaraṃ siddhiṃ labhante parāṃ

sindūrārūṇavigrahaṃ paripataddānāmbudhārāhṛtam|| 4||



uccairbrahmāṇḍakhaṇḍadvitayasahacaraṃ kumbhayugmaṃ dadhānaḥ

preṣannāgāripakṣapratibhaṭavikaṭaśrotratālābhirāmaḥ |

devaḥ śambhorapatyaṃ bhujagapatitanusparddhivardhiṣṇuhasta-

strailokyāścaryamūrtirjayati trijagatāmīśvaraḥ kuñjarāsyaḥ|| 5||



gaṇapatiśca herambo vidhnarājo vināyakaḥ|

devīputro mahātejā mahābalaparākramaḥ|| 6||



mahodaro mahākāyaścaikadanto gajānanaḥ|

śvetavastro mahādīptastrinetro gaṇanāyakaḥ|| 7||



akṣamālāṃ ca dantaṃ ca gṛhṇan vai dakṣiṇe kare|

paraśuṃ modakapātraṃ ca vāmahaste vidhārayan|| 8||



nānāpuṣparato devo nānāgandhānulepanaḥ|

nāgayajñopavītāṅgo nānāvidhnavināśanaḥ|| 9||



devāsuramanuṣyāṇāṃ siddhagandharvavanditam|

trailokyavidhnahartāramākhvārūḍhaṃ namāmyaham|| 10||



sumukhaścaikadantaśca kapilo gajakarṇakaḥ|

lambodaraśca vikaṭo vidhnarājo vināyakaḥ|| 11||



dhūmraketurgaṇādhyakṣo bhālacandro gajānanaḥ|

vakratuṇḍaḥ śūrpakarṇo herambaḥ skandapūrvajaḥ|| 12||



ṣoḍaśaitāni nāmāni yaḥ paṭhecchuṇuyādapi|

vidyārambhe vivāhe ca praveśe nirgame tathā|| 13||



saṃgrāme saṃkaṭe caiva vidhnastasya na jāyate|

vidhnavallīkuṭhārāya gaṇādhipataye namaḥ|| 14||



śrīgaṇeśastotraṃ samāptam|